daksina

dakṣiṇa

dakṣiṇā

dakṣiṇa deśa

dakṣiṇa deśera

dakṣiṇa gamana

dakṣiṇa giyāchila

dakṣiṇa ha-ite

dakṣiṇa haite

dakṣiṇa yāite

dakṣiṇa yāñā

dakṣiṇa-adhaḥ

dakṣiṇa-agnau

  • in the fire sacrifice known as dakṣiṇāgniSB 6.17.38
  • in the sacrificial fire on the southern side — SB 4.5.26
  • in the southern side of the sacrificial fire — SB 4.4.32

dakṣiṇa-aṅghri-saroruham

dakṣiṇa-āvarta-kuṇḍalī-bhūta-śarīrasya

  • whose body is like a coil turning toward the right side — SB 5.23.5

dakṣiṇa-ayana

  • of passing to the southern side of the equator — SB 5.21.3

dakṣiṇa-ayanam

  • the sun passes to the southern side — SB 5.21.6
  • when the sun passes on the southern side — Bg. 8.25

dakṣiṇa-āyanāni

  • the fourteen stars, from Puṣyā to Uttarāṣāḍhā, marking the northern course — SB 5.23.5
  • which mark the southern course — SB 5.23.6

dakṣiṇa-bhramaṇa

dakṣiṇa-deśa

dakṣiṇa-deśe

dakṣiṇa-dike

dakṣiṇa-gamana

dakṣiṇa-gamane

dakṣiṇa-haste

dakṣiṇa-mathurā

dakṣiṇa-mukha

dakṣiṇa-padam

dakṣiṇa-pārśva-vaṅkriṣu

dakṣiṇa-pārśve

dakṣiṇā-patha

  • of the southern part of the world — SB 9.1.41

dakṣiṇa-pūrvasyām

dakṣiṇa-svabhāva

dakṣiṇa-tīrtha-bhramaṇa

dakṣiṇa-vāmayoḥ

dakṣiṇa-vāme

Task Runner