bhavah

bhavaḥ

bhāvaḥ

bhāvāḥ

bhavaḥ ca

abja-bhavaḥ

  • Lord Brahmā, who appeared on the lotus flower — SB 8.21.1

ādi-bhavaḥ

  • Lord Brahmā, the original living creature within this universe — SB 7.3.22

ananya-bhāvāḥ

anya-bhāvaḥ

artha-bhāvaḥ

bhakti-bhāvaḥ

  • situated in devotional service — SB 4.9.5

duranta-bhāvāḥ

jāta-bhāvaḥ

manaḥ-bhavaḥ

manyuḥ, manuḥ, mahinasaḥ, mahān, śivaḥ, ṛtadhvajaḥ, ugaretāḥ, bhavaḥ, kālaḥ, vāmadevaḥ, dhṛtavrataḥ

mat-bhāvāḥ

mithunī-bhāvaḥ

  • sex enjoyment or the materialistic way of life — SB 5.14.30

padma-bhavaḥ

  • Lord Brahmā, who appeared from the lotus flower — SB 8.21.2-3

pakṣma-bhavaḥ

pariśuddha-bhāvaḥ

pratilabdha-bhāvaḥ

  • one who has awakened a sense of ecstatic love — Madhya 24.157

pṛthak-bhāvaḥ

punaḥ-bhavaḥ

strī-bhāvaḥ

sva-bhāvaḥ

sva-bhāvaḥ jīvaḥ

sva-svāmya-bhāvaḥ

  • the condition of servanthood and mastership — SB 5.10.11

vimūḍha-bhāvaḥ

vyudasta-anya-bhāvaḥ

Task Runner