aśeṣa

aśeṣa

aśeṣa-bandhanaḥ

aśeṣa-bhūtam

aśeṣa-dhiṣṇya-pāḥ

  • the principal men of all the planets — SB 7.4.13

aśeṣa-dṛk hariḥ

  • Kṛṣṇa, who has unlimited potency, could understand past, future and present — SB 10.12.28

aśeṣa-jīva-nikāyānām

  • of unlimited numbers of living entities — SB 5.24.19

aśeṣa-kṛcchrebhyaḥ

aśeṣa-pāpmanām

aśeṣa-sākṣiṇaḥ

  • the witness and knower of everything — SB 8.6.14

aśeṣa-saṁjñaḥ

  • the same one with different names — SB 10.3.25

aśeṣa-viśeṣe

nibhṛta-aśeṣa

tam aśeṣa-śekharam

  • unto Kṛṣṇa, who was on the peak of everything auspicious, with no question of dirtiness or uncleanliness — SB 10.11.20

Task Runner