anu

anu

aṇu

aṇu api

anu vekṣyati

  • looking with great attention will enter the fire — SB 1.13.58

anu-aham

anu-dina

anu-dinam

anu-jānatām

  • of those who follow this philosophical calculation — Madhya 19.143

aṇu-kalpaḥ

anu-kṣaṇam

aṇu-vat

anu-yugam

darśanāt anu

gaṅgāyām anu

guṇa-karma-anu-rūpāṇi

  • according to His attributes and activities — SB 10.8.15

kāla-guṇān anu

lokān anu

mām anu

para-aṇu-caryā

parama-aṇu

parama-aṇu-ādinā

parama-aṇu-vat

sanātana-anu-sandhāne

tam anu

tat anu

vaira-anu-bandhāyām

  • a relationship of enmity with others — SB 5.14.40
Task Runner