angah

aṅgaḥ

aṅgāḥ

anāvṛta-aṅgaḥ

anulipta-aṅgaḥ

  • with sandalwood pulp smeared all over the body — SB 7.13.41

dhūli-dhūsarita-aṅgaḥ tvam

  • You have become covered with dust and sand all over Your body — SB 10.11.18

hema-aṅgaḥ

kaṇṭaka-viddha-aṅgaḥ

  • a person whose body has been pinpricked — SB 10.10.14

komala-aṅgaḥ

nānā-bhāva-alaṅkṛta-aṅgaḥ

  • having many ecstatic symptoms manifested in His transcendental body — Madhya 11.1

nata-aṅgaḥ

nivīta-aṅgaḥ

  • whose body was adorned from the neck down to the feet — SB 6.4.35-39

ṛju-aṅgaḥ

  • the body perpendicularly straight — SB 7.15.31

saṁhanana-aṅgaḥ

sañchinna-bhinna-sarva-aṅgāḥ

sarva-aṅgaḥ

sarva-aṅgāḥ

sat-cit-ānanda-sāndra-aṅgaḥ

suramya-aṅgaḥ

  • having the most beautiful transcendental body — Madhya 23.70

ujjvala-aṅgaḥ

vara-aṅgaḥ

Task Runner