# Lecture [Partially Recorded] — September 4, 1968, New York <audio controls preload="metadata" src="https://media.prabhupada.io/audio/1968/680904LE-NEW YORK.mp3"></audio> **Prabhupāda:** [chants *maṅgalācaraṇa* prayers] oṁ ajñāna-timirāndhasya jñānāñjana-śalākayā cakṣur unmīlitaṁ yena > tasmai śrī-gurave namaḥ śrī-caitanya-mano-'bhīṣṭaṁ sthāpitaṁ yena bhū-tale svayaṁ rūpaḥ kadā mahyaṁ > dadāti sva-padāntikam [Śrī Guru Praṇāma] > vande 'haṁ śrī-guroḥ śrī-yuta-pada-kamalaṁ śrī-gurūn vaiṣṇavāṁś ca > śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam > sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ > śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca > [Maṅgalācaraṇa] > nama oṁ viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhū-tale > śrīmate bhaktisiddhānta-sarasvatīti nāmine > śrī-vārṣabhānavī-devī-dayitāya kṛpābdhaye > kṛṣṇa-sambandha-vijñāna-dāyine prabhave namaḥ > mādhuryojjvala-premāḍhya-śrī-rūpānuga-bhaktida- > śrī-gaura-karuṇā-śakti-vigrahāya namo 'stu te > namas te gaura-vāṇī-śrī-mūrtaye dīna-tāriṇe > rūpānuga-viruddhāpasiddhānta-dhvānta-hāriṇe > [Śrīla Bhaktisiddhānta Sarasvatī Praṇati] > ājānu-lambita-bhujau kanakāvadātau > saṅkīrtanaika-pitarau kamalāyatākṣau > viśvambharau dvija-varau yuga-dharma-pālau > vande jagat priya-karau karuṇāvatārau > [CB Ādi-khaṇḍa1.1] [I offer my respectful obeisances unto Śrī Caitanya Mahāprabhu and Śrī Nityānanda Prabhu, whose arms extend down to Their knees, who have golden yellow complexions, and who inaugurated the congregational chanting of the holy names of the Lord. Their eyes resemble the petals of a lotus flower; They are the maintainers of the living entities, the best of the brāhmaṇas, the protectors of religious principles for this age, the benefactors of the universe, and the most merciful of all incarnations.] > namas trikāla satyāya jagannātha sutāya ca > sa-bhṛtyāya sa-putrāya sa-kalatrāya te namaḥ > [CB Ādi-khaṇḍa1.2] [O my Lord! You are eternally existing—in the past, present, and future—yet You are the son of Śrī Jagannātha Miśra. I offer my repeated obeisances unto You along with Your associates (Your devotee servants), Your sons (Your Gosvāmī disciples or the processes of devotional service, such as the congregational chanting of the holy name), and Your consorts (who, according to regulative principles, refer to Viṣṇupriyā, who is Bhū-śakti, Lakṣmīpriyā, who is Śrī-śakti, and Navadvīpa, which is Nīlā, Līlā, or Durgā, and, according to devotional principles, refer to the two Gadādharas, Narahari, Rāmānanda, Jagadānanda, and others).] > ānanda-līlā-maya-vigrahāya > hemābha-divyac-chavi-sundarāya > tasmai mahā-prema-rasa-pradāya > caitanya-candrāya namo namas te > [CB Madhya-khaṇḍa28.200] O Śrī Caitanya-candra, I offer You my repeated obeisances. You are the personification of Kṛṣṇa's blissful pastimes, and You are extraordinarily beautiful, having a dazzling golden luster. You have awarded to the people of the world the topmost mellows of ecstatic love for Kṛṣṇa. > namo mahā-vadānyāya kṛṣṇa-prema-pradāya te > kṛṣṇāya kṛṣṇa-caitanya-nāmne gaura-tviṣe namaḥ > [Śrī Gaurāṅga Praṇāma] > yaṁ brahmā varuṇendra-rudra-marutaḥ stunvanti divyaiḥ stavair > vedaiḥ sāṅga-pada-kramopaniṣadair gāyanti yaṁ sāma-gāḥ > dhyānāvasthita-tad-gatena manasā paśyanti yaṁ yogino > yasyāntaṁ na viduḥ surāsura-gaṇā devāya tasmai namaḥ > [[sb/12/13/1|[SB. 12.13.1] ]] > he kṛṣṇa karuṇā-sindho dīna-bandho jagat-pate > gopeśa gopikā-kānta rādhā-kānta namo 'stu te > [Śrī Kṛṣṇa Praṇāma] > bhaja śrī-kṛṣṇa-caitanya > prabhu-nityānanda > śrī-advaita gadādhara > śrīvāsādi-gaura-bhakta-vṛnda > [Pañca-tattva Mahā-mantra] > hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare > hare rāma hare rāma rāma rāma hare hare > jayatāṁ suratau paṅgor mama manda-mater gate > mat-sarvasva-padāmbhojau rādhā-madana-mohanau > [Sambandhādhideva Praṇāma] > dīvyad-vṛndāraṇya-kalpa-drumādhaḥ > śrīmad-ratnāgāra-siṁhāsana-sthau > śrī-śrī-rādhā-śrīla-govinda-devau > preṣṭhālībhiḥ sevyamānau smarāmi > [Abhidheyādhideva Praṇāma] > śrīmān rāsa-rasārambhī vaṁśī-vaṭa-taṭa-sthitaḥ > karṣan veṇu-svanair gopīr gopīnāthaḥśriye 'stu naḥ > [Prayojanādhideva Praṇāma] > hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare > hare rāma hare rāma rāma rāma hare hare On the subject—absolute truth and the *yoga* system. In continuation of the same subject matter. And just time to see, why Arjuna the great hero of *Mahābhārata* declined to accept this system. And Therefore today's subject matter is: *Arjuna declines*. Now, Lord Śrī Kṛṣṇa while instructing on the *yoga* system to Arjuna. And he had only [indistinct] to the last point of realization. It is called *samādhi.* And the symptoms of such *samādhi* is explained in this way: > yatroparamate cittaṁ > niruddhaṁyoga-sevayā > yatra caivātmanātmānaṁ > paśyann ātmani tuṣyati > [[bg/6/20|[Bg. 6.20] ]] Now by the progress of *yoga* one should appreciate. One should know himself. There is no necessity of recommendation by others, whether I am a great *yogī* or not. My advancement does not depend on the appreciation of others. But I must not cheat myself. I must not think myself as the Supreme Lord, without having the qualifications. That is a self-cheating process. Now here it is said, *yatroparamate cittaṁ, niruddhaṁyoga-sevayā.* By *yoga-sevayā*, means by the practice of *yoga* one should find that he has no more disturbing mind for material hankerings. It is just like this, that a man, hungry man, is given foodstuff to eat. And if he eats properly and if the foodstuff is just to his taste. He will feel three things simultaneously. And what are those three things? He will feel satisfaction, his hunger subsided, and he will feel strength, completely. He will feel satisfaction, good tasting food will give him satisfaction that I am eating something substantial. At the same time he will feel that my hunger is being gradually subsided. And the third thing, he will feel bodily strength. And out of this feeling... [break] [end]