# SB 9.7.4
> त्रसद्दस्युः पौरुकुत्सो योऽनरण्यस्य देहकृत
> हर्यश्वस्तत्सुतस्तस्मात्प्रारुणोऽथ त्रिबन्धनः ॥४॥
## Text
> trasaddasyuḥ paurukutso
> yo 'naraṇyasya deha-kṛt
> haryaśvas tat-sutas tasmāt
> prāruṇo 'tha tribandhanaḥ
## Synonyms
*trasaddasyuḥ*—by the name Trasaddasyu; *paurukutsaḥ*—the son of Purukutsa; *yaḥ*—who; *anaraṇyasya*—of Anaraṇya; *deha-kṛt*—the father; *haryaśvaḥ*—by the name Haryaśva; *tat-sutaḥ*—the son of Anaraṇya; *tasmāt*—from him (Haryaśva); *prāruṇaḥ*—by the name Prāruṇa; *atha*—then, from Prāruṇa; *tribandhanaḥ*—his son, Tribandhana.
## Translation
**The son of Purukutsa was Trasaddasyu, who was the father of Anaraṇya. Anaraṇya's son was Haryaśva, the father of Prāruṇa. Prāruṇa was the father of Tribandhana.**