# SB 9.6.37
> यावत्सूर्य उदेति स्म यावच्च प्रतितिष्ठति
> तत्सर्वं यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥३७॥
## Text
> yāvat sūrya udeti sma
> yāvac ca pratitiṣṭhati
> tat sarvaṁ yauvanāśvasya
> māndhātuḥ kṣetram ucyate
## Synonyms
*yāvat*—as long as; *sūryaḥ*—the sun; *udeti*—has risen on the horizon; *sma*—in the past; *yāvat*—as long as; *ca*—also; *pratitiṣṭhati*—continues to stay; *tat*—all those things mentioned above; *sarvam*—everything; *yauvanāśvasya*—of the son of Yuvanāśva; *māndhātuḥ*—called Māndhātā; *kṣetram*—location; *ucyate*—is said to be.
## Translation
**All places, from where the sun rises on the horizon, shining brilliantly, to where the sun sets, are known as the possession of the celebrated Māndhātā, the son of Yuvanāśva.**