# SB 9.6.23-24 > धुन्धुमार इति ख्यातस्तत्सुतास्ते च जज्वलुः > धुन्धोर्मुखाग्निना सर्वे त्रय एवावशेषिताः ॥२३॥ > दृढाश्वः कपिलाश्वश्च भद्राश्व इति भारत > दृढाश्वपुत्रो हर्यश्वो निकुम्भस्तत्सुतः स्मृतः ॥२४॥ ## Text > dhundhumāra iti khyātas > tat-sutās te ca jajvaluḥ > dhundhor mukhāgninā sarve > traya evāvaśeṣitāḥ > > dṛḍhāśvaḥ kapilāśvaś ca > bhadrāśva iti bhārata > dṛḍhāśva-putro haryaśvo > nikumbhas tat-sutaḥ smṛtaḥ ## Synonyms *dhundhu-māraḥ*—the killer of Dhundhu; *iti*—thus; *khyātaḥ*—celebrated; *tat-sutāḥ*—his sons; *te*—all of them; *ca*—also; *jajvaluḥ*—burned; *dhundhoḥ*—of Dhundhu; *mukha-agninā*—by the fire emanating from the mouth; *sarve*—all of them; *trayaḥ*—three; *eva*—only; *avaśeṣitāḥ*—remained alive; *dṛḍhāśvaḥ*—Dṛḍhāśva; *kapilāśvaḥ*—Kapilāśva; *ca*—and; *bhadrāśvaḥ*—Bhadrāśva; *iti*—thus; *bhārata*—O Mahārāja Parīkṣit; *dṛḍhāśva-putraḥ*—the son of Dṛḍhāśva; *haryaśvaḥ*—named Haryaśva; *nikumbhaḥ*—Nikumbha; *tat-sutaḥ*—his son; *smṛtaḥ*—well known. ## Translation **O Mahārāja Parīkṣit, for this reason Kuvalayāśva is celebrated as Dhundhumāra ["the killer of Dhundhu"]. All but three of his sons, however, were burned to ashes by the fire emanating from Dhundhu's mouth. The remaining sons were Dṛḍhāśva, Kapilāśva and Bhadrāśva. From Dṛḍhāśva came a son named Haryaśva, whose son is celebrated as Nikumbha.**