# SB 9.6.22
> यः प्रियार्थमुतङ्कस्य धुन्धुनामासुरं बली
> सुतानामेकविंशत्या सहस्रैरहनद्वृतः ॥२२॥
## Text
> yaḥ priyārtham utaṅkasya
> dhundhu-nāmāsuraṁ balī
> sutānām eka-viṁśatyā
> sahasrair ahanad vṛtaḥ
## Synonyms
*yaḥ*—he who; *priya-artham*—for the satisfaction; *utaṅkasya*—of the great sage Utaṅka; *dhundhu-nāma*—of the name Dhundhu; *asuram*—a demon; *balī*—very powerful (Kuvalayāśva); *sutānām*—of sons; *eka-viṁśatyā*—by twenty-one; *sahasraiḥ*—thousands; *ahanat*—killed; *vṛtaḥ*—surrounded.
## Translation
**To satisfy the sage Utaṅka, the greatly powerful Kuvalayāśva killed a demon named Dhundhu. He did this with the assistance of his twenty-one thousand sons.**