# SB 9.6.21
> श्रावस्तस्तत्सुतो येन श्रावस्ती निर्ममे पुरी
> बृहदश्वस्तु श्रावस्तिस्ततः कुवलयाश्वकः ॥२१॥
## Text
> śrāvastas tat-suto yena
> śrāvastī nirmame purī
> bṛhadaśvas tu śrāvastis
> tataḥ kuvalayāśvakaḥ
## Synonyms
*śrāvastaḥ*—by the name Śrāvasta; *tat-sutaḥ*—the son of Yuvanāśva; *yena*—by whom; *śrāvastī*—of the name Śrāvastī; *nirmame*—was constructed; *purī*—the great township; *bṛhadaśvaḥ*—Bṛhadaśva; *tu*—however; *śrāvastiḥ*—begotten by Śrāvasta; *tataḥ*—from him; *kuvalayāśvakaḥ*—of the name Kuvalayāśva.
## Translation
**The son of Yuvanāśva was Śrāvasta, who constructed a township known as Śrāvastī Purī. The son of Śrāvasta was Bṛhadaśva, and his son was Kuvalayāśva. In this way the dynasty increased.**