# SB 9.6.20
> पुरञ्जयस्य पुत्रोऽभूदनेनास्तत्सुतः पृथुः
> विश्वगन्धिस्ततश्चन्द्रो युवनाश्वस्तु तत्सुतः ॥२०॥
## Text
> purañjayasya putro 'bhūd
> anenās tat-sutaḥ pṛthuḥ
> viśvagandhis tataś candro
> yuvanāśvas tu tat-sutaḥ
## Synonyms
*purañjayasya*—of Purañjaya; *putraḥ*—son; *abhūt*—was born; *anenāḥ*—by the name Anenā; *tat-sutaḥ*—his son; *pṛthuḥ*—of the name Pṛthu; *viśvagandhiḥ*—of the name Viśvagandhi; *tataḥ*—his son; *candraḥ*—by the name Candra; *yuvanāśvaḥ*—of the name Yuvanāśva; *tu*—indeed; *tat-sutaḥ*—his son.
## Translation
**The son of Purañjaya was known as Anenā, Anenā's son was Pṛthu, and Pṛthu's son was Viśvagandhi. Viśvagandhi's son was Candra, and Candra's son was Yuvanāśva.**