# SB 9.6.20 > पुरञ्जयस्य पुत्रोऽभूदनेनास्तत्सुतः पृथुः > विश्वगन्धिस्ततश्चन्द्रो युवनाश्वस्तु तत्सुतः ॥२०॥ ## Text > purañjayasya putro 'bhūd > anenās tat-sutaḥ pṛthuḥ > viśvagandhis tataś candro > yuvanāśvas tu tat-sutaḥ ## Synonyms *purañjayasya*—of Purañjaya; *putraḥ*—son; *abhūt*—was born; *anenāḥ*—by the name Anenā; *tat-sutaḥ*—his son; *pṛthuḥ*—of the name Pṛthu; *viśvagandhiḥ*—of the name Viśvagandhi; *tataḥ*—his son; *candraḥ*—by the name Candra; *yuvanāśvaḥ*—of the name Yuvanāśva; *tu*—indeed; *tat-sutaḥ*—his son. ## Translation **The son of Purañjaya was known as Anenā, Anenā's son was Pṛthu, and Pṛthu's son was Viśvagandhi. Viśvagandhi's son was Candra, and Candra's son was Yuvanāśva.**