# SB 9.6.1
> श्रीशुक उवाच
> विरूपः केतुमान्छम्भुरम्बरीषसुतास्त्रयः
> विरूपात्पृषदश्वोऽभूत्तत्पुत्रस्तु रथीतरः ॥१॥
## Text
> śrī-śuka uvāca
> virūpaḥ ketumāñ chambhur
> ambarīṣa-sutās trayaḥ
> virūpāt pṛṣadaśvo 'bhūt
> tat-putras tu rathītaraḥ
## Synonyms
*śrī-śukaḥ uvāca*—Śrī Śukadeva Gosvāmī said; *virūpaḥ*—by the name Virūpa; *ketumān*—by the name Ketumān; *śambhuḥ*—by the name Śambhu; *ambarīṣa*—of Ambarīṣa Mahārāja; *sutāḥ trayaḥ*—the three sons; *virūpāt*—from Virūpa; *pṛṣadaśvaḥ*—of the name Pṛṣadaśva; *abhūt*—there was; *tat-putraḥ*—his son; *tu*—and; *rathītaraḥ*—of the name Rathītara.
## Translation
**Śukadeva Gosvāmī said: O Mahārāja Parīkṣit, Ambarīṣa had three sons, named Virūpa, Ketumān and Śambhu. From Virūpa came a son named Pṛṣadaśva, and from Pṛṣadaśva came a son named Rathītara.**