# SB 9.6.1 > श्रीशुक उवाच > विरूपः केतुमान्छम्भुरम्बरीषसुतास्त्रयः > विरूपात्पृषदश्वोऽभूत्तत्पुत्रस्तु रथीतरः ॥१॥ ## Text > śrī-śuka uvāca > virūpaḥ ketumāñ chambhur > ambarīṣa-sutās trayaḥ > virūpāt pṛṣadaśvo 'bhūt > tat-putras tu rathītaraḥ ## Synonyms *śrī-śukaḥ uvāca*—Śrī Śukadeva Gosvāmī said; *virūpaḥ*—by the name Virūpa; *ketumān*—by the name Ketumān; *śambhuḥ*—by the name Śambhu; *ambarīṣa*—of Ambarīṣa Mahārāja; *sutāḥ trayaḥ*—the three sons; *virūpāt*—from Virūpa; *pṛṣadaśvaḥ*—of the name Pṛṣadaśva; *abhūt*—there was; *tat-putraḥ*—his son; *tu*—and; *rathītaraḥ*—of the name Rathītara. ## Translation **Śukadeva Gosvāmī said: O Mahārāja Parīkṣit, Ambarīṣa had three sons, named Virūpa, Ketumān and Śambhu. From Virūpa came a son named Pṛṣadaśva, and from Pṛṣadaśva came a son named Rathītara.**