# SB 9.5.17 > राजन्ननुगृहीतोऽहं त्वयातिकरुणात्मना > मदघं पृष्ठतः कृत्वा प्राणा यन्मेऽभिरक्षिताः ॥१७॥ ## Text > rājann anugṛhīto 'haṁ > tvayātikaruṇātmanā > mad-aghaṁ pṛṣṭhataḥ kṛtvā > prāṇā yan me 'bhirakṣitāḥ ## Synonyms *rājan*—O King; *anugṛhītaḥ*—very much favored; *aham*—I (am); *tvayā*—by you; *ati-karuṇa-ātmanā*—because of your being extremely merciful; *mat-agham*—my offenses; *pṛṣṭhataḥ*—to the back; *kṛtvā*—doing so; *prāṇāḥ*—life; *yat*—that; *me*—my; *abhirakṣitāḥ*—saved. ## Translation **O King, overlooking my offenses, you have saved my life. Thus I am very much obliged to you because you are so merciful.**