# SB 9.5.16
## Text
> yan-nāma-śruti-mātreṇa
> pumān bhavati nirmalaḥ
> tasya tīrtha-padaḥ kiṁ vā
> dāsānām avaśiṣyate
## Synonyms
*yat*-*nāma*—the holy name of the Lord; *śruti*-*mātreṇa*—simply by hearing; *pumān*—a person; *bhavati*—becomes; *nirmalaḥ*—purified; *tasya*—of Him; *tīrtha*-*padaḥ*—the Lord, at whose feet are the holy places; *kim* *vā*—what; *dāsānām*—by the servants; *avaśiṣyate*—remains to be done.
## Translation
**What is impossible for the servants of the Lord? By the very hearing of His holy name one is purified.**