# SB 9.5.16
> यन्नामश्रुतिमात्रेण पुमान्भवति निर्मलः
> तस्य तीर्थपदः किं वा दासानामवशिष्यते ॥१६॥
## Text
> yan-nāma-śruti-mātreṇa
> pumān bhavati nirmalaḥ
> tasya tīrtha-padaḥ kiṁ vā
> dāsānām avaśiṣyate
## Synonyms
*yat-nāma*—the holy name of the Lord; *śruti-mātreṇa*—simply by hearing; *pumān*—a person; *bhavati*—becomes; *nirmalaḥ*—purified; *tasya*—of Him; *tīrtha-padaḥ*—the Lord, at whose feet are the holy places; *kim vā*—what; *dāsānām*—by the servants; *avaśiṣyate*—remains to be done.
## Translation
**What is impossible for the servants of the Lord? By the very hearing of His holy name one is purified.**