# SB 9.5.16 > यन्नामश्रुतिमात्रेण पुमान्भवति निर्मलः > तस्य तीर्थपदः किं वा दासानामवशिष्यते ॥१६॥ ## Text > yan-nāma-śruti-mātreṇa > pumān bhavati nirmalaḥ > tasya tīrtha-padaḥ kiṁ vā > dāsānām avaśiṣyate ## Synonyms *yat-nāma*—the holy name of the Lord; *śruti-mātreṇa*—simply by hearing; *pumān*—a person; *bhavati*—becomes; *nirmalaḥ*—purified; *tasya*—of Him; *tīrtha-padaḥ*—the Lord, at whose feet are the holy places; *kim vā*—what; *dāsānām*—by the servants; *avaśiṣyate*—remains to be done. ## Translation **What is impossible for the servants of the Lord? By the very hearing of His holy name one is purified.**