# SB 9.5.12 > श्रीशुक उवाच > इति संस्तुवतो राज्ञओ विष्णुचक्रं सुदर्शनम > अशाम्यत्सर्वतो विप्रं प्रदहद्राजयाचञ्अया ॥१२॥ ## Text > śrī-śuka uvāca > iti saṁstuvato rājño > viṣṇu-cakraṁ sudarśanam > aśāmyat sarvato vipraṁ > pradahad rāja-yācñayā ## Synonyms *śrī-śukaḥ uvāca*—Śrī Śukadeva Gosvāmī said; *iti*—thus; *saṁstuvataḥ*—being prayed to; *rājñaḥ*—by the King; *viṣṇu-cakram*—the disc weapon of Lord Viṣṇu; *sudarśanam*—of the name Sudarśana *cakra*; *aśāmyat*—became no longer disturbing; *sarvataḥ*—in every respect; *vipram*—unto the *brāhmaṇa*; *pradahat*—causing to burn; *rāja*—of the King; *yācñayā*—by the begging. ## Translation **Śukadeva Gosvāmī continued: When the King offered prayers to the Sudarśana cakra and Lord Viṣṇu, because of his prayers the Sudarśana cakra became peaceful and stopped burning the brāhmaṇa known as Durvāsā Muni.**