# SB 9.5.12
> श्रीशुक उवाच
> इति संस्तुवतो राज्ञओ विष्णुचक्रं सुदर्शनम
> अशाम्यत्सर्वतो विप्रं प्रदहद्राजयाचञ्अया ॥१२॥
## Text
> śrī-śuka uvāca
> iti saṁstuvato rājño
> viṣṇu-cakraṁ sudarśanam
> aśāmyat sarvato vipraṁ
> pradahad rāja-yācñayā
## Synonyms
*śrī-śukaḥ uvāca*—Śrī Śukadeva Gosvāmī said; *iti*—thus; *saṁstuvataḥ*—being prayed to; *rājñaḥ*—by the King; *viṣṇu-cakram*—the disc weapon of Lord Viṣṇu; *sudarśanam*—of the name Sudarśana *cakra*; *aśāmyat*—became no longer disturbing; *sarvataḥ*—in every respect; *vipram*—unto the *brāhmaṇa*; *pradahat*—causing to burn; *rāja*—of the King; *yācñayā*—by the begging.
## Translation
**Śukadeva Gosvāmī continued: When the King offered prayers to the Sudarśana cakra and Lord Viṣṇu, because of his prayers the Sudarśana cakra became peaceful and stopped burning the brāhmaṇa known as Durvāsā Muni.**