# SB 9.4.60 > ततो निराशो दुर्वासाः पदं भगवतो ययौ > वैकुण्ठाख्यं यदध्यास्ते श्रीनिवासः श्रिया सह ॥६०॥ ## Text > tato nirāśo durvāsāḥ > padaṁ bhagavato yayau > vaikuṇṭhākhyaṁ yad adhyāste > śrīnivāsaḥ śriyā saha ## Synonyms *tataḥ*—thereafter; *nirāśaḥ*—disappointed; *durvāsāḥ*—the great mystic Durvāsā; *padam*—to the place; *bhagavataḥ*—of the Supreme Personality of Godhead, Viṣṇu; *yayau*—went; *vaikuṇṭha-ākhyam*—the place known as Vaikuṇṭha; *yat*—wherein; *adhyāste*—lives perpetually; *śrīnivāsaḥ*—Lord Viṣṇu; *śriyā*—with the goddess of fortune; *saha*—with. ## Translation **Thereafter, being disappointed even in taking shelter of Lord Śiva, Durvāsā Muni went to Vaikuṇṭha-dhāma, where the Supreme Personality of Godhead, Nārāyaṇa, resides with His consort, the goddess of fortune.**