# SB 9.3.27
## Text
> uttānabarhir ānarto
> bhūriṣeṇa iti trayaḥ
> śaryāter abhavan putrā
> ānartād revato 'bhavat
## Synonyms
*uttānabarhiḥ*—Uttānabarhi; *ānartaḥ*—Ānarta; *bhūriṣeṇaḥ*—Bhūriṣeṇa; *iti*—thus; *trayaḥ*—three; *śaryāteḥ*—of King Śaryāti; *abhavan*—were begotten; *putrāḥ*—sons; *ānartāt*—from Ānarta; *revataḥ*—Revata; *abhavat*—was born.
## Translation
**King Śaryāti begot three sons, named Uttānabarhi, Ānarta and Bhūriṣeṇa. From Ānarta came a son named Revata.**