# SB 9.3.27 ## Text > uttānabarhir ānarto > bhūriṣeṇa iti trayaḥ > śaryāter abhavan putrā > ānartād revato 'bhavat ## Synonyms *uttānabarhiḥ*—Uttānabarhi; *ānartaḥ*—Ānarta; *bhūriṣeṇaḥ*—Bhūriṣeṇa; *iti*—thus; *trayaḥ*—three; *śaryāteḥ*—of King Śaryāti; *abhavan*—were begotten; *putrāḥ*—sons; *ānartāt*—from Ānarta; *revataḥ*—Revata; *abhavat*—was born. ## Translation **King Śaryāti begot three sons, named Uttānabarhi, Ānarta and Bhūriṣeṇa. From Ānarta came a son named Revata.**