# SB 9.24.50 ## Text > vipṛṣṭho dhṛtadevāyām > eka ānakadundubheḥ > śāntidevātmajā rājan > praśama-prasitādayaḥ ## Synonyms *vipṛṣṭhaḥ*—Vipṛṣṭha; *dhṛtadevāyām*—in the womb of the wife named Dhṛtadevā; *ekaḥ*—one son; *ānakadundubheḥ*—of Ānakadundubhi, Vasudeva; *śāntidevā*-*ātmajāḥ*—the sons of another wife, named Śāntidevā; *rājan*—O Mahārāja Parīkṣit; *praśama*-*prasita*-*ādayaḥ*—Praśama, Prasita and other sons. ## Translation **From the womb of Dhṛtadevā, one of the wives of Ānakadundubhi [Vasudeva], came a son named Vipṛṣṭha. The sons of Śāntidevā, another wife of Vasudeva, were Praśama, Prasita and others.**