# SB 9.24.50
## Text
> vipṛṣṭho dhṛtadevāyām
> eka ānakadundubheḥ
> śāntidevātmajā rājan
> praśama-prasitādayaḥ
## Synonyms
*vipṛṣṭhaḥ*—Vipṛṣṭha; *dhṛtadevāyām*—in the womb of the wife named Dhṛtadevā; *ekaḥ*—one son; *ānakadundubheḥ*—of Ānakadundubhi, Vasudeva; *śāntidevā*-*ātmajāḥ*—the sons of another wife, named Śāntidevā; *rājan*—O Mahārāja Parīkṣit; *praśama*-*prasita*-*ādayaḥ*—Praśama, Prasita and other sons.
## Translation
**From the womb of Dhṛtadevā, one of the wives of Ānakadundubhi [Vasudeva], came a son named Vipṛṣṭha. The sons of Śāntidevā, another wife of Vasudeva, were Praśama, Prasita and others.**