# SB 9.24.5
## Text
> karambhiḥ śakuneḥ putro
> devarātas tad-ātmajaḥ
> devakṣatras tatas tasya
> madhuḥ kuruvaśād anuḥ
## Synonyms
*karambhiḥ*—Karambhi; *śakuneḥ*—from Śakuni; *putraḥ*—a son; *devarātaḥ*—Devarāta; *tat*-*ātmajaḥ*—the son of him (Karambhi); *devakṣatraḥ*—Devakṣatra; *tataḥ*—thereafter; *tasya*—from him (Devakṣatra); *madhuḥ*—Madhu; *kuruvaśāt*—from Kuruvaśa, the son of Madhu; *anuḥ*—Anu.
## Translation
**From Daśaratha came a son named Śakuni and from Śakuni a son named Karambhi. The son of Karambhi was Devarāta, and his son was Devakṣatra. The son of Devakṣatra was Madhu, and his son was Kuruvaśa, from whom there came a son named Anu.**