# SB 9.24.42
> सृञ्जयो राष्ट्रपाल्यां च वृषदुर्मर्षणादिकान
> हरिकेशहिरण्याक्षौ शूरभूम्यां च श्यामकः ॥४२॥
## Text
> sṛñjayo rāṣṭrapālyāṁ ca
> vṛṣa-durmarṣaṇādikān
> harikeśa-hiraṇyākṣau
> śūrabhūmyāṁ ca śyāmakaḥ
## Synonyms
*sṛñjayaḥ*—Sṛñjaya; *rāṣṭrapālyām*—through his wife, Rāṣṭrapālikā; *ca*—and; *vṛṣa-durmarṣaṇa-ādikān*—begot sons headed by Vṛṣa and Durmarṣaṇa; *harikeśa*—Harikeśa; *hiraṇyākṣau*—and Hiraṇyākṣa; *śūrabhūmyām*—in the womb of Śūrabhūmi; *ca*—and; *śyāmakaḥ*—King Śyāmaka.
## Translation
**King Sṛñjaya, by his wife, Rāṣṭrapālikā, begot sons headed by Vṛṣa and Durmarṣaṇa. King Śyāmaka, by his wife, Śūrabhūmi, begot two sons, named Harikeśa and Hiraṇyākṣa.**