# SB 9.24.41 > कंसवत्यां देवश्रवसः सुवीर इषुमांस्तथा > बकः कङ्कात्तु कङ्कायां सत्यजित्पुरुजित्तथा ॥४१॥ ## Text > kaṁsavatyāṁ devaśravasaḥ > suvīra iṣumāṁs tathā > bakaḥ kaṅkāt tu kaṅkāyāṁ > satyajit purujit tathā ## Synonyms *kaṁsavatyām*—in the womb of Kaṁsavatī; *devaśravasaḥ*—from Devaśravā, a brother of Vasudeva's; *suvīraḥ*—Suvīra; *iṣumān*—Iṣumān; *tathā*—as well as; *bakaḥ*—Baka; *kaṅkāt*—from Kaṅka; *tu*—indeed; *kaṅkāyām*—in his wife, named Kaṅkā; *satyajit*—Satyajit; *purujit*—Purujit; *tathā*—as well as. ## Translation **Vasudeva's brother named Devaśravā married Kaṁsavatī, by whom he begot two sons, named Suvīra and Iṣumān. Kaṅka, by his wife Kaṅkā, begot three sons, named Baka, Satyajit and Purujit.**