# SB 9.24.41
> कंसवत्यां देवश्रवसः सुवीर इषुमांस्तथा
> बकः कङ्कात्तु कङ्कायां सत्यजित्पुरुजित्तथा ॥४१॥
## Text
> kaṁsavatyāṁ devaśravasaḥ
> suvīra iṣumāṁs tathā
> bakaḥ kaṅkāt tu kaṅkāyāṁ
> satyajit purujit tathā
## Synonyms
*kaṁsavatyām*—in the womb of Kaṁsavatī; *devaśravasaḥ*—from Devaśravā, a brother of Vasudeva's; *suvīraḥ*—Suvīra; *iṣumān*—Iṣumān; *tathā*—as well as; *bakaḥ*—Baka; *kaṅkāt*—from Kaṅka; *tu*—indeed; *kaṅkāyām*—in his wife, named Kaṅkā; *satyajit*—Satyajit; *purujit*—Purujit; *tathā*—as well as.
## Translation
**Vasudeva's brother named Devaśravā married Kaṁsavatī, by whom he begot two sons, named Suvīra and Iṣumān. Kaṅka, by his wife Kaṅkā, begot three sons, named Baka, Satyajit and Purujit.**