# SB 9.24.3-4
## Text
> krathasya kuntiḥ putro 'bhūd
> vṛṣṇis tasyātha nirvṛtiḥ
> tato daśārho nāmnābhūt
> tasya vyomaḥ sutas tataḥ
>
> jīmūto vikṛtis tasya
> yasya bhīmarathaḥ sutaḥ
> tato navarathaḥ putro
> jāto daśarathas tataḥ
## Synonyms
*krathasya*—of Kratha; *kuntiḥ*—Kunti; *putraḥ*—a son; *abhūt*—was born; *vṛṣṇiḥ*—Vṛṣṇi; *tasya*—his; *atha*—then; *nirvṛtiḥ*—Nirvṛti; *tataḥ*—from him; *daśārhaḥ*—Daśārha; *nāmnā*—by name; *abhūt*—was born; *tasya*—of him; *vyomaḥ*—Vyoma; *sutaḥ*—a son; *tataḥ*—from him; *jīmūtaḥ*—Jīmūta; *vikṛtiḥ*—Vikṛti; *tasya*—his (Jīmūta's son); *yasya*—of whom (Vikṛti); *bhīmarathaḥ*—Bhīmaratha; *sutaḥ*—a son; *tataḥ*—from him (Bhīmaratha); *navarathaḥ*—Navaratha; *putraḥ*—a son; *jātaḥ*—was born; *daśarathaḥ*—Daśaratha; *tataḥ*—from him.
## Translation
**The son of Kratha was Kunti; the son of Kunti, Vṛṣṇi; the son of Vṛṣṇi, Nirvṛti; and the son of Nirvṛti, Daśārha. From Daśārha came Vyoma; from Vyoma came Jīmūta; from Jīmūta, Vikṛti; from Vikṛti, Bhīmaratha; from Bhīmaratha, Navaratha; and from Navaratha, Daśaratha.**