# SB 9.24.3-4 ## Text > krathasya kuntiḥ putro 'bhūd > vṛṣṇis tasyātha nirvṛtiḥ > tato daśārho nāmnābhūt > tasya vyomaḥ sutas tataḥ > > jīmūto vikṛtis tasya > yasya bhīmarathaḥ sutaḥ > tato navarathaḥ putro > jāto daśarathas tataḥ ## Synonyms *krathasya*—of Kratha; *kuntiḥ*—Kunti; *putraḥ*—a son; *abhūt*—was born; *vṛṣṇiḥ*—Vṛṣṇi; *tasya*—his; *atha*—then; *nirvṛtiḥ*—Nirvṛti; *tataḥ*—from him; *daśārhaḥ*—Daśārha; *nāmnā*—by name; *abhūt*—was born; *tasya*—of him; *vyomaḥ*—Vyoma; *sutaḥ*—a son; *tataḥ*—from him; *jīmūtaḥ*—Jīmūta; *vikṛtiḥ*—Vikṛti; *tasya*—his (Jīmūta's son); *yasya*—of whom (Vikṛti); *bhīmarathaḥ*—Bhīmaratha; *sutaḥ*—a son; *tataḥ*—from him (Bhīmaratha); *navarathaḥ*—Navaratha; *putraḥ*—a son; *jātaḥ*—was born; *daśarathaḥ*—Daśaratha; *tataḥ*—from him. ## Translation **The son of Kratha was Kunti; the son of Kunti, Vṛṣṇi; the son of Vṛṣṇi, Nirvṛti; and the son of Nirvṛti, Daśārha. From Daśārha came Vyoma; from Vyoma came Jīmūta; from Jīmūta, Vikṛti; from Vikṛti, Bhīmaratha; from Bhīmaratha, Navaratha; and from Navaratha, Daśaratha.**