# SB 9.24.27
## Text
> devamīḍhaḥ śatadhanuḥ
> kṛtavarmeti tat-sutāḥ
> devamīḍhasya śūrasya
> māriṣā nāma patny abhūt
## Synonyms
*devamīḍhaḥ*—Devamīḍha; *śatadhanuḥ*—Śatadhanu; *kṛtavarmā*—Kṛtavarmā; *iti*—thus; *tat*-*sutāḥ*—the sons of him (Hṛdika); *devamīḍhasya*—of Devamīḍha; *śūrasya*—of Śūra; *māriṣā*—Māriṣā; *nāma*—named; *patnī*—wife; *abhūt*—there was.
## Translation
**The three sons of Hṛdika were Devamīḍha, Śatadhanu and Kṛtavarmā. The son of Devamīḍha was Śūra, whose wife was named Māriṣā.**