# SB 9.24.27 ## Text > devamīḍhaḥ śatadhanuḥ > kṛtavarmeti tat-sutāḥ > devamīḍhasya śūrasya > māriṣā nāma patny abhūt ## Synonyms *devamīḍhaḥ*—Devamīḍha; *śatadhanuḥ*—Śatadhanu; *kṛtavarmā*—Kṛtavarmā; *iti*—thus; *tat*-*sutāḥ*—the sons of him (Hṛdika); *devamīḍhasya*—of Devamīḍha; *śūrasya*—of Śūra; *māriṣā*—Māriṣā; *nāma*—named; *patnī*—wife; *abhūt*—there was. ## Translation **The three sons of Hṛdika were Devamīḍha, Śatadhanu and Kṛtavarmā. The son of Devamīḍha was Śūra, whose wife was named Māriṣā.**