# SB 9.24.20 > कपोतरोमा तस्यानुः सखा यस्य च तुम्बुरुः > अन्धकाद्दुन्दुभिस्तस्मादविद्योतः पुनर्वसुः ॥२०॥ ## Text > kapotaromā tasyānuḥ > sakhā yasya ca tumburuḥ > andhakād dundubhis tasmād > avidyotaḥ punarvasuḥ ## Synonyms *kapotaromā*—Kapotaromā; *tasya*—his (son); *anuḥ*—Anu; *sakhā*—friend; *yasya*—whose; *ca*—also; *tumburuḥ*—Tumburu; *andhakāt*—of Andhaka, the son of Anu; *dundubhiḥ*—a son named Dundubhi; *tasmāt*—from him (Dundubhi); *avidyotaḥ*—a son named Avidyota; *punarvasuḥ*—a son named Punarvasu. ## Translation **The son of Vilomā was Kapotaromā, and his son was Anu, whose friend was Tumburu. From Anu came Andhaka; from Andhaka, Dundubhi; and from Dundubhi, Avidyota. From Avidyota came a son named Punarvasu.**