# SB 9.24.14 > युयुधानः सात्यकिर्वै जयस्तस्य कुणिस्ततः > युगन्धरोऽनमित्रस्य वृष्णिः पुत्रोऽपरस्ततः ॥१४॥ ## Text > yuyudhānaḥ sātyakir vai > jayas tasya kuṇis tataḥ > yugandharo 'namitrasya > vṛṣṇiḥ putro 'paras tataḥ ## Synonyms *yuyudhānaḥ*—Yuyudhāna; *sātyakiḥ*—the son of Satyaka; *vai*—indeed; *jayaḥ*—Jaya; *tasya*—of him (Yuyudhāna); *kuṇiḥ*—Kuṇi; *tataḥ*—from him (Jaya); *yugandharaḥ*—Yugandhara; *anamitrasya*—a son of Anamitra; *vṛṣṇiḥ*—Vṛṣṇi; *putraḥ*—a son; *aparaḥ*—other; *tataḥ*—from him. ## Translation **The son of Satyaka was Yuyudhāna, whose son was Jaya. From Jaya came a son named Kuṇi and from Kuṇi a son named Yugandhara. Another son of Anamitra was Vṛṣṇi.**