# SB 9.24.1 > श्रीशुक उवाच > तस्यां विदर्भोऽजनयत्पुत्रौ नाम्ना कुशक्रथौ > तृतीयं रोमपादं च विदर्भकुलनन्दनम ॥१॥ ## Text > śrī-śuka uvāca > tasyāṁ vidarbho 'janayat > putrau nāmnā kuśa-krathau > tṛtīyaṁ romapādaṁ ca > vidarbha-kula-nandanam ## Synonyms *śrī-śukaḥ uvāca*—Śrī Śukadeva Gosvāmī said; *tasyām*—in that girl; *vidarbhaḥ*—the son born of Śaibyā named Vidarbha; *ajanayat*—gave birth; *putrau*—to two sons; *nāmnā*—by the name; *kuśa-krathau*—Kuśa and Kratha; *tṛtīyam*—and a third son; *romapādam ca*—Romapāda also; *vidarbha-kula-nandanam*—the favorite in the dynasty of Vidarbha. ## Translation **Śukadeva Gosvāmī said: By the womb of the girl brought by his father, Vidarbha begot three sons, named Kuśa, Kratha and Romapāda. Romapāda was the favorite in the dynasty of Vidarbha.**