# SB 9.24.1
> श्रीशुक उवाच
> तस्यां विदर्भोऽजनयत्पुत्रौ नाम्ना कुशक्रथौ
> तृतीयं रोमपादं च विदर्भकुलनन्दनम ॥१॥
## Text
> śrī-śuka uvāca
> tasyāṁ vidarbho 'janayat
> putrau nāmnā kuśa-krathau
> tṛtīyaṁ romapādaṁ ca
> vidarbha-kula-nandanam
## Synonyms
*śrī-śukaḥ uvāca*—Śrī Śukadeva Gosvāmī said; *tasyām*—in that girl; *vidarbhaḥ*—the son born of Śaibyā named Vidarbha; *ajanayat*—gave birth; *putrau*—to two sons; *nāmnā*—by the name; *kuśa-krathau*—Kuśa and Kratha; *tṛtīyam*—and a third son; *romapādam ca*—Romapāda also; *vidarbha-kula-nandanam*—the favorite in the dynasty of Vidarbha.
## Translation
**Śukadeva Gosvāmī said: By the womb of the girl brought by his father, Vidarbha begot three sons, named Kuśa, Kratha and Romapāda. Romapāda was the favorite in the dynasty of Vidarbha.**