# SB 9.23.28 > जयध्वजात्तालजङ्घस्तस्य पुत्रशतं त्वभूत > क्षत्रं यत्तालजङ्घाख्यमौर्वतेजोपसंहृतम ॥२८॥ ## Text > jayadhvajāt tālajaṅghas > tasya putra-śataṁ tv abhūt > kṣatraṁ yat tālajaṅghākhyam > aurva-tejopasaṁhṛtam ## Synonyms *jayadhvajāt*—of Jayadhvaja; *tālajaṅghaḥ*—a son named Tālajaṅgha; *tasya*—of him (Tālajaṅgha); *putra-śatam*—one hundred sons; *tu*—indeed; *abhūt*—were born; *kṣatram*—a dynasty of *kṣatriyas*; *yat*—which; *tālajaṅgha-ākhyam*—were known as the Tālajaṅghas; *aurva-tejaḥ*—being very powerful; *upasaṁhṛtam*—were killed by Mahārāja Sagara. ## Translation **Jayadhvaja had a son named Tālajaṅgha, who had one hundred sons. All the kṣatriyas in that dynasty, known as Tālajaṅgha, were annihilated by the great power received by Mahārāja Sagara from Aurva Ṛṣi.**