# SB 9.23.28
> जयध्वजात्तालजङ्घस्तस्य पुत्रशतं त्वभूत
> क्षत्रं यत्तालजङ्घाख्यमौर्वतेजोपसंहृतम ॥२८॥
## Text
> jayadhvajāt tālajaṅghas
> tasya putra-śataṁ tv abhūt
> kṣatraṁ yat tālajaṅghākhyam
> aurva-tejopasaṁhṛtam
## Synonyms
*jayadhvajāt*—of Jayadhvaja; *tālajaṅghaḥ*—a son named Tālajaṅgha; *tasya*—of him (Tālajaṅgha); *putra-śatam*—one hundred sons; *tu*—indeed; *abhūt*—were born; *kṣatram*—a dynasty of *kṣatriyas*; *yat*—which; *tālajaṅgha-ākhyam*—were known as the Tālajaṅghas; *aurva-tejaḥ*—being very powerful; *upasaṁhṛtam*—were killed by Mahārāja Sagara.
## Translation
**Jayadhvaja had a son named Tālajaṅgha, who had one hundred sons. All the kṣatriyas in that dynasty, known as Tālajaṅgha, were annihilated by the great power received by Mahārāja Sagara from Aurva Ṛṣi.**