# SB 9.23.27 ## Text > tasya putra-sahasreṣu > pañcaivorvaritā mṛdhe > jayadhvajaḥ śūraseno > vṛṣabho madhur ūrjitaḥ ## Synonyms *tasya*—of him (Kārtavīryārjuna); *putra*-*sahasreṣu*—among the one thousand sons; *pañca*—five; *eva*—only; *urvaritāḥ*—remained alive; *mṛdhe*—in a fight (with Paraśurāma); *jayadhvajaḥ*—Jayadhvaja; *śūrasenaḥ*—Śūrasena; *vṛṣabhaḥ*—Vṛṣabha; *madhuḥ*—Madhu; *ūrjitaḥ*—and Ūrjita. ## Translation **Of the one thousand sons of Kārtavīryārjuna, only five remained alive after the fight with Paraśurāma. Their names were Jayadhvaja, Śūrasena, Vṛṣabha, Madhu and Ūrjita.**