# SB 9.23.27
## Text
> tasya putra-sahasreṣu
> pañcaivorvaritā mṛdhe
> jayadhvajaḥ śūraseno
> vṛṣabho madhur ūrjitaḥ
## Synonyms
*tasya*—of him (Kārtavīryārjuna); *putra*-*sahasreṣu*—among the one thousand sons; *pañca*—five; *eva*—only; *urvaritāḥ*—remained alive; *mṛdhe*—in a fight (with Paraśurāma); *jayadhvajaḥ*—Jayadhvaja; *śūrasenaḥ*—Śūrasena; *vṛṣabhaḥ*—Vṛṣabha; *madhuḥ*—Madhu; *ūrjitaḥ*—and Ūrjita.
## Translation
**Of the one thousand sons of Kārtavīryārjuna, only five remained alive after the fight with Paraśurāma. Their names were Jayadhvaja, Śūrasena, Vṛṣabha, Madhu and Ūrjita.**