# SB 9.23.22
## Text
> dharmas tu haihaya-suto
> netraḥ kunteḥ pitā tataḥ
> sohañjir abhavat kunter
> mahiṣmān bhadrasenakaḥ
## Synonyms
*dharmaḥ* *tu*—Dharma, however; *haihaya*-*sutaḥ*—became the son of Haihaya; *netraḥ*—Netra; *kunteḥ*—of Kunti; *pitā*—the father; *tataḥ*—from him (Dharma); *sohañjiḥ*—Sohañji; *abhavat*—became; *kunteḥ*—the son of Kunti; *mahiṣmān*—Mahiṣmān; *bhadrasenakaḥ*—Bhadrasenaka.
## Translation
**The son of Haihaya was Dharma, and the son of Dharma was Netra, the father of Kunti. From Kunti came a son named Sohañji, from Sohañji came Mahiṣmān, and from Mahiṣmān, Bhadrasenaka.**