# SB 9.23.2
## Text
> janamejayas tasya putro
> mahāśālo mahāmanāḥ
> uśīnaras titikṣuś ca
> mahāmanasa ātmajau
## Synonyms
*janamejayaḥ*—Janamejaya; *tasya*—of him (Janamejaya); *putraḥ*—a son; *mahāśālaḥ*—Mahāśāla; *mahāmanāḥ*—(from Mahāśāla) a son named Mahāmanā; *uśīnaraḥ*—Uśīnara; *titikṣuḥ*—Titikṣu; *ca*—and; *mahāmanasaḥ*—from Mahāmanā; *ātmajau*—two sons.
## Translation
**From Sṛñjaya came a son named Janamejaya. From Janamejaya came Mahāśāla; from Mahāśāla, Mahāmanā; and from Mahāmanā two sons, named Uśīnara and Titikṣu.**