# SB 9.23.2 ## Text > janamejayas tasya putro > mahāśālo mahāmanāḥ > uśīnaras titikṣuś ca > mahāmanasa ātmajau ## Synonyms *janamejayaḥ*—Janamejaya; *tasya*—of him (Janamejaya); *putraḥ*—a son; *mahāśālaḥ*—Mahāśāla; *mahāmanāḥ*—(from Mahāśāla) a son named Mahāmanā; *uśīnaraḥ*—Uśīnara; *titikṣuḥ*—Titikṣu; *ca*—and; *mahāmanasaḥ*—from Mahāmanā; *ātmajau*—two sons. ## Translation **From Sṛñjaya came a son named Janamejaya. From Janamejaya came Mahāśāla; from Mahāśāla, Mahāmanā; and from Mahāmanā two sons, named Uśīnara and Titikṣu.**