# SB 9.23.14 > वृषसेनः सुतस्तस्य कर्णस्य जगतीपते > द्रुह्योश्च तनयो बभ्रुः सेतुस्तस्यात्मजस्ततः ॥१४॥ ## Text > vṛṣasenaḥ sutas tasya > karṇasya jagatīpate > druhyoś ca tanayo babhruḥ > setus tasyātmajas tataḥ ## Synonyms *vṛṣasenaḥ*—Vṛṣasena; *sutaḥ*—a son; *tasya karṇasya*—of that same Karṇa; *jagatī pate*—O Mahārāja Parīkṣit; *druhyoḥ ca*—of Druhyu, the third son of Yayāti; *tanayaḥ*—a son; *babhruḥ*—Babhru; *setuḥ*—Setu; *tasya*—of him (Babhru); *ātmajaḥ tataḥ*—a son thereafter. ## Translation **O King, the only son of Karṇa was Vṛṣasena. Druhyu, the third son of Yayāti, had a son named Babhru, and the son of Babhru was known as Setu.**