# SB 9.23.14
> वृषसेनः सुतस्तस्य कर्णस्य जगतीपते
> द्रुह्योश्च तनयो बभ्रुः सेतुस्तस्यात्मजस्ततः ॥१४॥
## Text
> vṛṣasenaḥ sutas tasya
> karṇasya jagatīpate
> druhyoś ca tanayo babhruḥ
> setus tasyātmajas tataḥ
## Synonyms
*vṛṣasenaḥ*—Vṛṣasena; *sutaḥ*—a son; *tasya karṇasya*—of that same Karṇa; *jagatī pate*—O Mahārāja Parīkṣit; *druhyoḥ ca*—of Druhyu, the third son of Yayāti; *tanayaḥ*—a son; *babhruḥ*—Babhru; *setuḥ*—Setu; *tasya*—of him (Babhru); *ātmajaḥ tataḥ*—a son thereafter.
## Translation
**O King, the only son of Karṇa was Vṛṣasena. Druhyu, the third son of Yayāti, had a son named Babhru, and the son of Babhru was known as Setu.**