# SB 9.23.14 ## Text > vṛṣasenaḥ sutas tasya > karṇasya jagatīpate > druhyoś ca tanayo babhruḥ > setus tasyātmajas tataḥ ## Synonyms *vṛṣasenaḥ*—Vṛṣasena; *sutaḥ*—a son; *tasya* *karṇasya*—of that same Karṇa; *jagatī* *pate*—O Mahārāja Parīkṣit; *druhyoḥ* *ca*—of Druhyu, the third son of Yayāti; *tanayaḥ*—a son; *babhruḥ*—Babhru; *setuḥ*—Setu; *tasya*—of him (Babhru); *ātmajaḥ* *tataḥ*—a son thereafter. ## Translation **O King, the only son of Karṇa was Vṛṣasena. Druhyu, the third son of Yayāti, had a son named Babhru, and the son of Babhru was known as Setu.**