# SB 9.23.12 > विजयस्तस्य सम्भूत्यां ततो धृतिरजायत > ततो धृतव्रतस्तस्य सत्कर्माधिरथस्ततः ॥१२॥ ## Text > vijayas tasya sambhūtyāṁ > tato dhṛtir ajāyata > tato dhṛtavratas tasya > satkarmādhirathas tataḥ ## Synonyms *vijayaḥ*—Vijaya; *tasya*—of him (Jayadratha); *sambhūtyām*—in the womb of the wife; *tataḥ*—thereafter (from Vijaya); *dhṛtiḥ*—Dhṛti; *ajāyata*—took birth; *tataḥ*—from him (Dhṛti); *dhṛtavrataḥ*—a son named Dhṛtavrata; *tasya*—of him (Dhṛtavrata); *satkarmā*—Satkarmā; *adhirathaḥ*—Adhiratha; *tataḥ*—from him (Satkarmā). ## Translation **The son of Jayadratha, by the womb of his wife Sambhūti, was Vijaya, and from Vijaya, Dhṛti was born. From Dhṛti came Dhṛtavrata; from Dhṛtavrata, Satkarmā; and from Satkarmā, Adhiratha.**