# SB 9.23.12
> विजयस्तस्य सम्भूत्यां ततो धृतिरजायत
> ततो धृतव्रतस्तस्य सत्कर्माधिरथस्ततः ॥१२॥
## Text
> vijayas tasya sambhūtyāṁ
> tato dhṛtir ajāyata
> tato dhṛtavratas tasya
> satkarmādhirathas tataḥ
## Synonyms
*vijayaḥ*—Vijaya; *tasya*—of him (Jayadratha); *sambhūtyām*—in the womb of the wife; *tataḥ*—thereafter (from Vijaya); *dhṛtiḥ*—Dhṛti; *ajāyata*—took birth; *tataḥ*—from him (Dhṛti); *dhṛtavrataḥ*—a son named Dhṛtavrata; *tasya*—of him (Dhṛtavrata); *satkarmā*—Satkarmā; *adhirathaḥ*—Adhiratha; *tataḥ*—from him (Satkarmā).
## Translation
**The son of Jayadratha, by the womb of his wife Sambhūti, was Vijaya, and from Vijaya, Dhṛti was born. From Dhṛti came Dhṛtavrata; from Dhṛtavrata, Satkarmā; and from Satkarmā, Adhiratha.**