# SB 9.23.1
> श्रीशुक उवाच
> अनोः सभानरश्चक्षुः परेष्णुश्च त्रयः सुताः
> सभानरात्कालनरः सृञ्जयस्तत्सुतस्ततः ॥१॥
## Text
> śrī-śuka uvāca
> anoḥ sabhānaraś cakṣuḥ
> pareṣṇuś ca trayaḥ sutāḥ
> sabhānarāt kālanaraḥ
> sṛñjayas tat-sutas tataḥ
## Synonyms
*śrī-śukaḥ uvāca*—Śrī Śukadeva Gosvāmī said; *anoḥ*—of Anu, the fourth of the four sons of Yayāti; *sabhānaraḥ*—Sabhānara; *cakṣuḥ*—Cakṣu; *pareṣṇuḥ*—Pareṣṇu; *ca*—also; *trayaḥ*—three; *sutāḥ*—sons; *sabhānarāt*—from Sabhānara; *kālanaraḥ*—Kālanara; *sṛñjayaḥ*—Sṛñjaya; *tat-sutaḥ*—son of Kālanara; *tataḥ*—thereafter.
## Translation
**Śukadeva Gosvāmī said: Anu, the fourth son of Yayāti, had three sons, named Sabhānara, Cakṣu and Pareṣṇu. O King, from Sabhānara came a son named Kālanara, and from Kālanara came a son named Sṛñjaya.**