# SB 9.22.9
## Text
> tataś ca sahadevo 'bhūt
> somāpir yac chrutaśravāḥ
> parīkṣir anapatyo 'bhūt
> suratho nāma jāhnavaḥ
## Synonyms
*tataḥ* *ca*—and from him (Jarāsandha); *sahadevaḥ*—Sahadeva; *abhūt*—was born; *somāpiḥ*—Somāpi; *yat*—of him (Somāpi); *śrutaśravāḥ*—a son named Śrutaśravā; *parīkṣiḥ*—the son of Kuru named Parīkṣi; *anapatyaḥ*—without any son; *abhūt*—became; *surathaḥ*—Suratha; *nāma*—named; *jāhnavaḥ*—was the son of Jahnu.
## Translation
**From Jarāsandha came a son named Sahadeva; from Sahadeva, Somāpi; and from Somāpi, Śrutaśravā. The son of Kuru called Parīkṣi had no sons, but the son of Kuru called Jahnu had a son named Suratha.**