# SB 9.22.9 ## Text > tataś ca sahadevo 'bhūt > somāpir yac chrutaśravāḥ > parīkṣir anapatyo 'bhūt > suratho nāma jāhnavaḥ ## Synonyms *tataḥ* *ca*—and from him (Jarāsandha); *sahadevaḥ*—Sahadeva; *abhūt*—was born; *somāpiḥ*—Somāpi; *yat*—of him (Somāpi); *śrutaśravāḥ*—a son named Śrutaśravā; *parīkṣiḥ*—the son of Kuru named Parīkṣi; *anapatyaḥ*—without any son; *abhūt*—became; *surathaḥ*—Suratha; *nāma*—named; *jāhnavaḥ*—was the son of Jahnu. ## Translation **From Jarāsandha came a son named Sahadeva; from Sahadeva, Somāpi; and from Somāpi, Śrutaśravā. The son of Kuru called Parīkṣi had no sons, but the son of Kuru called Jahnu had a son named Suratha.**