# SB 9.22.7 > जज्ञए सत्यहितोऽपत्यं पुष्पवांस्तत्सुतो जहुः > अन्यस्यामपि भार्यायां शकले द्वे बृहद्रथात ॥७॥ ## Text > bṛhadrathāt kuśāgro 'bhūd > ṛṣabhas tasya tat-sutaḥ > jajñe satyahito 'patyaṁ > puṣpavāṁs tat-suto jahuḥ ## Synonyms *bṛhadrathāt*—from Bṛhadratha; *kuśāgraḥ*—Kuśāgra; *abhūt*—a son was born; *ṛṣabhaḥ*—Ṛṣabha; *tasya*—of him (Kuśāgra); *tat-sutaḥ*—his (Ṛṣabha's) son; *jajñe*—was born; *satyahitaḥ*—Satyahita; *apatyam*—offspring; *puṣpavān*—Puṣpavān; *tat-sutaḥ*—his (Puṣpavān's) son; *jahuḥ*—Jahu. ## Translation **From Bṛhadratha, Kuśāgra was born; from Kuśāgra, Ṛṣabha; and from Ṛṣabha, Satyahita. The son of Satyahita was Puṣpavān, and the son of Puṣpavān was Jahu.**