# SB 9.22.7
## Text
> bṛhadrathāt kuśāgro 'bhūd
> ṛṣabhas tasya tat-sutaḥ
> jajñe satyahito 'patyaṁ
> puṣpavāṁs tat-suto jahuḥ
## Synonyms
*bṛhadrathāt*—from Bṛhadratha; *kuśāgraḥ*—Kuśāgra; *abhūt*—a son was born; *ṛṣabhaḥ*—Ṛṣabha; *tasya*—of him (Kuśāgra); *tat*-*sutaḥ*—his (Ṛṣabha's) son; *jajñe*—was born; *satyahitaḥ*—Satyahita; *apatyam*—offspring; *puṣpavān*—Puṣpavān; *tat*-*sutaḥ*—his (Puṣpavān's) son; *jahuḥ*—Jahu.
## Translation
**From Bṛhadratha, Kuśāgra was born; from Kuśāgra, Ṛṣabha; and from Ṛṣabha, Satyahita. The son of Satyahita was Puṣpavān, and the son of Puṣpavān was Jahu.**