# SB 9.22.43
> तिमेर्बृहद्रथस्तस्माच्छतानीकः सुदासजः
> शतानीकाद्दुर्दमनस्तस्यापत्यं महीनरः ॥४३॥
## Text
> timer bṛhadrathas tasmāc
> chatānīkaḥ sudāsajaḥ
> śatānīkād durdamanas
> tasyāpatyaṁ mahīnaraḥ
## Synonyms
*timeḥ*—of Timi; *bṛhadrathaḥ*—Bṛhadratha; *tasmāt*—from him (Bṛhadratha); *śatānīkaḥ*—Śatānīka; *sudāsa-jaḥ*—the son of Sudāsa; *śatānīkāt*—from Śatānīka; *durdamanaḥ*—a son named Durdamana; *tasya apatyam*—his son; *mahīnaraḥ*—Mahīnara.
## Translation
**From Timi will come Bṛhadratha; from Bṛhadratha, Sudāsa; and from Sudāsa, Śatānīka. From Śatānīka will come Durdamana, and from him will come a son named Mahīnara.**