# SB 9.22.42
> परिप्लवः सुतस्तस्मान्मेधावी सुनयात्मजः
> नृपञ्जयस्ततो दूर्वस्तिमिस्तस्माज्जनिष्यति ॥४२॥
## Text
> pariplavaḥ sutas tasmān
> medhāvī sunayātmajaḥ
> nṛpañjayas tato dūrvas
> timis tasmāj janiṣyati
## Synonyms
*pariplavaḥ*—Pariplava; *sutaḥ*—the son; *tasmāt*—from him (Pariplava); *medhāvī*—Medhāvī; *sunaya-ātmajaḥ*—the son of Sunaya; *nṛpañjayaḥ*—Nṛpañjaya; *tataḥ*—from him; *dūrvaḥ*—Dūrva; *timiḥ*—Timi; *tasmāt*—from him; *janiṣyati*—will take birth.
## Translation
**The son of Sukhīnala will be Pariplava, and his son will be Sunaya. From Sunaya will come a son named Medhāvī; from Medhāvī, Nṛpañjaya; from Nṛpañjaya, Dūrva; and from Dūrva, Timi.**