# SB 9.22.42 > परिप्लवः सुतस्तस्मान्मेधावी सुनयात्मजः > नृपञ्जयस्ततो दूर्वस्तिमिस्तस्माज्जनिष्यति ॥४२॥ ## Text > pariplavaḥ sutas tasmān > medhāvī sunayātmajaḥ > nṛpañjayas tato dūrvas > timis tasmāj janiṣyati ## Synonyms *pariplavaḥ*—Pariplava; *sutaḥ*—the son; *tasmāt*—from him (Pariplava); *medhāvī*—Medhāvī; *sunaya-ātmajaḥ*—the son of Sunaya; *nṛpañjayaḥ*—Nṛpañjaya; *tataḥ*—from him; *dūrvaḥ*—Dūrva; *timiḥ*—Timi; *tasmāt*—from him; *janiṣyati*—will take birth. ## Translation **The son of Sukhīnala will be Pariplava, and his son will be Sunaya. From Sunaya will come a son named Medhāvī; from Medhāvī, Nṛpañjaya; from Nṛpañjaya, Dūrva; and from Dūrva, Timi.**