# SB 9.22.4-5 ## Text > yo 'jamīḍha-suto hy anya > ṛkṣaḥ saṁvaraṇas tataḥ > tapatyāṁ sūrya-kanyāyāṁ > kurukṣetra-patiḥ kuruḥ > > parīkṣiḥ sudhanur jahnur > niṣadhaś ca kuroḥ sutāḥ > suhotro 'bhūt sudhanuṣaś > cyavano 'tha tataḥ kṛtī ## Synonyms *yaḥ*—who; *ajamīḍha*-*sutaḥ*—was a son born from Ajamīḍha; *hi*—indeed; *anyaḥ*—another; *ṛkṣaḥ*—Ṛkṣa; *saṁvaraṇaḥ*—Saṁvaraṇa; *tataḥ*—from him (Ṛkṣa); *tapatyām*—Tapatī; *sūrya*-*kanyāyām*—in the womb of the daughter of the sun-god; *kurukṣetra*-*patiḥ*—the King of Kurukṣetra; *kuruḥ*—Kuru was born; *parīkṣiḥ* *sudhanuḥ* *jahnuḥ* *niṣadhaḥ* *ca*—Parīkṣi, Sudhanu, Jahnu and Niṣadha; *kuroḥ*—of Kuru; *sutāḥ*—the sons; *suhotraḥ*—Suhotra; *abhūt*—was born; *sudhanuṣaḥ*—from Sudhanu; *cyavanaḥ*—Cyavana; *atha*—from Suhotra; *tataḥ*—from him (Cyavana); *kṛtī*—a son named Kṛtī. ## Translation **Another son of Ajamīḍha was known as Ṛkṣa. From Ṛkṣa came a son named Saṁvaraṇa, and from Saṁvaraṇa through the womb of his wife, Tapatī, the daughter of the sun-god, came Kuru, the King of Kurukṣetra. Kuru had four sons-Parīkṣi, Sudhanu, Jahnu and Niṣadha. From Sudhanu, Suhotra was born, and from Suhotra, Cyavana. From Cyavana, Kṛtī was born.**