# SB 9.22.39 > सहस्रानीकस्तत्पुत्रस्ततश्चैवाश्वमेधजः > असीमकृष्णस्तस्यापि नेमिचक्रस्तु तत्सुतः ॥३९॥ ## Text > sahasrānīkas tat-putras > tataś caivāśvamedhajaḥ > asīmakṛṣṇas tasyāpi > nemicakras tu tat-sutaḥ ## Synonyms *sahasrānīkaḥ*—Sahasrānīka; *tat-putraḥ*—the son of Śatānīka; *tataḥ*—from him (Sahasrānīka); *ca*—also; *eva*—indeed; *aśvamedhajaḥ*—Aśvamedhaja; *asīmakṛṣṇaḥ*—Asīmakṛṣṇa; *tasya*—from him (Aśvamedhaja); *api*—also; *nemicakraḥ*—Nemicakra; *tu*—indeed; *tat-sutaḥ*—his son. ## Translation **The son of Śatānīka will be Sahasrānīka, and from him will come the son named Aśvamedhaja. From Aśvamedhaja will come Asīmakṛṣṇa, and his son will be Nemicakra.**