# SB 9.22.39
> सहस्रानीकस्तत्पुत्रस्ततश्चैवाश्वमेधजः
> असीमकृष्णस्तस्यापि नेमिचक्रस्तु तत्सुतः ॥३९॥
## Text
> sahasrānīkas tat-putras
> tataś caivāśvamedhajaḥ
> asīmakṛṣṇas tasyāpi
> nemicakras tu tat-sutaḥ
## Synonyms
*sahasrānīkaḥ*—Sahasrānīka; *tat-putraḥ*—the son of Śatānīka; *tataḥ*—from him (Sahasrānīka); *ca*—also; *eva*—indeed; *aśvamedhajaḥ*—Aśvamedhaja; *asīmakṛṣṇaḥ*—Asīmakṛṣṇa; *tasya*—from him (Aśvamedhaja); *api*—also; *nemicakraḥ*—Nemicakra; *tu*—indeed; *tat-sutaḥ*—his son.
## Translation
**The son of Śatānīka will be Sahasrānīka, and from him will come the son named Aśvamedhaja. From Aśvamedhaja will come Asīmakṛṣṇa, and his son will be Nemicakra.**