# SB 9.22.29
> युधिष्ठिरात्प्रतिविन्ध्यः श्रुतसेनो वृकोदरात
> अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ॥२९॥
## Text
> yudhiṣṭhirāt prativindhyaḥ
> śrutaseno vṛkodarāt
> arjunāc chrutakīrtis tu
> śatānīkas tu nākuliḥ
## Synonyms
*yudhiṣṭhirāt*—from Mahārāja Yudhiṣṭhira; *prativindhyaḥ*—a son named Prativindhya; *śrutasenaḥ*—Śrutasena; *vṛkodarāt*—begotten by Bhīma; *arjunāt*—from Arjuna; *śrutakīrtiḥ*—a son named Śrutakīrti; *tu*—indeed; *śatānīkaḥ*—a son named Śatānīka; *tu*—indeed; *nākuliḥ*—of Nakula.
## Translation
**From Yudhiṣṭhira came a son named Prativindhya, from Bhīma a son named Śrutasena, from Arjuna a son named Śrutakīrti, and from Nakula a son named Śatānīka.**