# SB 9.22.26 > गान्धार्यां धृतराष्ट्रस्य जज्ञए पुत्रशतं नृप > तत्र दुर्योधनो ज्येष्ठो दुःशला चापि कन्यका ॥२६॥ ## Text > gāndhāryāṁ dhṛtarāṣṭrasya > jajñe putra-śataṁ nṛpa > tatra duryodhano jyeṣṭho > duḥśalā cāpi kanyakā ## Synonyms *gāndhāryām*—in the womb of Gāndhārī; *dhṛtarāṣṭrasya*—of Dhṛtarāṣṭra; *jajñe*—were born; *putra-śatam*—one hundred sons; *nṛpa*—O King Parīkṣit; *tatra*—among the sons; *duryodhanaḥ*—the son named Duryodhana; *jyeṣṭhaḥ*—the eldest; *duḥśalā*—Duḥśalā; *ca api*—also; *kanyakā*—one daughter. ## Translation **Dhṛtarāṣṭra's wife, Gāndhārī, gave birth to one hundred sons and one daughter, O King. The oldest of the sons was Duryodhana, and the daughter's name was Duḥśalā.**