# SB 9.22.2
> तस्य पुत्रशतं तेषां यवीयान्पृषतः सुतः
> स तस्माद्द्रुपदो जज्ञए सर्वसम्पत्समन्वितः
> द्रुपदाद्द्रौपदी तस्य धृष्टद्युम्नादयः सुताः ॥२॥
## Text
> tasya putra-śataṁ teṣāṁ
> yavīyān pṛṣataḥ sutaḥ
> sa tasmād drupado jajñe
> sarva-sampat-samanvitaḥ
## Synonyms
*tasya*—of him (Somaka); *putra-śatam*—one hundred sons; *teṣām*—of all of them; *yavīyān*—the youngest; *pṛṣataḥ*—Pṛṣata; *sutaḥ*—the son; *saḥ*—he; *tasmāt*—from him (Pṛṣata); *drupadaḥ*—Drupada; *jajñe*—was born; *sarva-sampat*—with all opulences; *samanvitaḥ*—decorated.
## Translation
**Somaka had one hundred sons, of whom the youngest was Pṛṣata. From Pṛṣata was born King Drupada, who was opulent in all supremacy.**