# SB 9.22.10 > ततो विदूरथस्तस्मात्सार्वभौमस्ततोऽभवत > जयसेनस्तत्तनयो राधिकोऽतोऽयुताय्वभूत ॥१०॥ ## Text > tato vidūrathas tasmāt > sārvabhaumas tato 'bhavat > jayasenas tat-tanayo > rādhiko 'to 'yutāyv abhūt ## Synonyms *tataḥ*—from him (Suratha); *vidūrathaḥ*—a son named Vidūratha; *tasmāt*—from him (Vidūratha); *sārvabhaumaḥ*—a son named Sārvabhauma; *tataḥ*—from him (Sārvabhauma); *abhavat*—was born; *jayasenaḥ*—Jayasena; *tat-tanayaḥ*—the son of Jayasena; *rādhikaḥ*—Rādhika; *ataḥ*—and from him (Rādhika); *ayutāyuḥ*—Ayutāyu; *abhūt*—was born. ## Translation **From Suratha came a son named Vidūratha, from whom Sārvabhauma was born. From Sārvabhauma came Jayasena; from Jayasena, Rādhika; and from Rādhika, Ayutāyu.**