# SB 9.22.10
> ततो विदूरथस्तस्मात्सार्वभौमस्ततोऽभवत
> जयसेनस्तत्तनयो राधिकोऽतोऽयुताय्वभूत ॥१०॥
## Text
> tato vidūrathas tasmāt
> sārvabhaumas tato 'bhavat
> jayasenas tat-tanayo
> rādhiko 'to 'yutāyv abhūt
## Synonyms
*tataḥ*—from him (Suratha); *vidūrathaḥ*—a son named Vidūratha; *tasmāt*—from him (Vidūratha); *sārvabhaumaḥ*—a son named Sārvabhauma; *tataḥ*—from him (Sārvabhauma); *abhavat*—was born; *jayasenaḥ*—Jayasena; *tat-tanayaḥ*—the son of Jayasena; *rādhikaḥ*—Rādhika; *ataḥ*—and from him (Rādhika); *ayutāyuḥ*—Ayutāyu; *abhūt*—was born.
## Translation
**From Suratha came a son named Vidūratha, from whom Sārvabhauma was born. From Sārvabhauma came Jayasena; from Jayasena, Rādhika; and from Rādhika, Ayutāyu.**