# SB 9.22.1 > श्रीशुक उवाच > मित्रायुश्च दिवोदासाच्च्यवनस्तत्सुतो नृप > सुदासः सहदेवोऽथ सोमको जन्तुजन्मकृत ॥१॥ ## Text > śrī-śuka uvāca > mitrāyuś ca divodāsāc > cyavanas tat-suto nṛpa > sudāsaḥ sahadevo 'tha > somako jantu-janmakṛt ## Synonyms *śrī-śukaḥ uvāca*—Śrī Śukadeva Gosvāmī said; *mitrāyuḥ*—Mitrāyu; *ca*—and; *divodāsāt*—was born from Divodāsa; *cyavanaḥ*—Cyavana; *tat-sutaḥ*—the son of Mitrāyu; *nṛpa*—O King; *sudāsaḥ*—Sudāsa; *sahadevaḥ*—Sahadeva; *atha*—thereafter; *somakaḥ*—Somaka; *jantu-janma-kṛt*—the father of Jantu. ## Translation **Śukadeva Gosvāmī said: O King, the son of Divodāsa was Mitrāyu, and from Mitrāyu came four sons, named Cyavana, Sudāsa, Sahadeva and Somaka. Somaka was the father of Jantu.**