# SB 9.22.1
> श्रीशुक उवाच
> मित्रायुश्च दिवोदासाच्च्यवनस्तत्सुतो नृप
> सुदासः सहदेवोऽथ सोमको जन्तुजन्मकृत ॥१॥
## Text
> śrī-śuka uvāca
> mitrāyuś ca divodāsāc
> cyavanas tat-suto nṛpa
> sudāsaḥ sahadevo 'tha
> somako jantu-janmakṛt
## Synonyms
*śrī-śukaḥ uvāca*—Śrī Śukadeva Gosvāmī said; *mitrāyuḥ*—Mitrāyu; *ca*—and; *divodāsāt*—was born from Divodāsa; *cyavanaḥ*—Cyavana; *tat-sutaḥ*—the son of Mitrāyu; *nṛpa*—O King; *sudāsaḥ*—Sudāsa; *sahadevaḥ*—Sahadeva; *atha*—thereafter; *somakaḥ*—Somaka; *jantu-janma-kṛt*—the father of Jantu.
## Translation
**Śukadeva Gosvāmī said: O King, the son of Divodāsa was Mitrāyu, and from Mitrāyu came four sons, named Cyavana, Sudāsa, Sahadeva and Somaka. Somaka was the father of Jantu.**