# SB 9.21.27
> यवीनरो द्विमीढस्य कृतिमांस्तत्सुतः स्मृतः
> नाम्ना सत्यधृतिस्तस्य दृढनेमिः सुपार्श्वकृत ॥२७॥
## Text
> yavīnaro dvimīḍhasya
> kṛtimāṁs tat-sutaḥ smṛtaḥ
> nāmnā satyadhṛtis tasya
> dṛḍhanemiḥ supārśvakṛt
## Synonyms
*yavīnaraḥ*—Yavīnara; *dvimīḍhasya*—the son of Dvimīḍha; *kṛtimān*—Kṛtimān; *tat-sutaḥ*—the son of Yavīnara; *smṛtaḥ*—is well known; *nāmnā*—by name; *satyadhṛtiḥ*—Satyadhṛti; *tasya*—of him (Satyadhṛti); *dṛḍhanemiḥ*—Dṛḍhanemi; *supārśva-kṛt*—the father of Supārśva.
## Translation
**The son of Dvimīḍha was Yavīnara, whose son was Kṛtimān. The son of Kṛtimān was well known as Satyadhṛti. From Satyadhṛti came a son named Dṛḍhanemi, who became the father of Supārśva.**