# SB 9.21.27 > यवीनरो द्विमीढस्य कृतिमांस्तत्सुतः स्मृतः > नाम्ना सत्यधृतिस्तस्य दृढनेमिः सुपार्श्वकृत ॥२७॥ ## Text > yavīnaro dvimīḍhasya > kṛtimāṁs tat-sutaḥ smṛtaḥ > nāmnā satyadhṛtis tasya > dṛḍhanemiḥ supārśvakṛt ## Synonyms *yavīnaraḥ*—Yavīnara; *dvimīḍhasya*—the son of Dvimīḍha; *kṛtimān*—Kṛtimān; *tat-sutaḥ*—the son of Yavīnara; *smṛtaḥ*—is well known; *nāmnā*—by name; *satyadhṛtiḥ*—Satyadhṛti; *tasya*—of him (Satyadhṛti); *dṛḍhanemiḥ*—Dṛḍhanemi; *supārśva-kṛt*—the father of Supārśva. ## Translation **The son of Dvimīḍha was Yavīnara, whose son was Kṛtimān. The son of Kṛtimān was well known as Satyadhṛti. From Satyadhṛti came a son named Dṛḍhanemi, who became the father of Supārśva.**