# SB 9.21.24 > रुचिराश्वसुतः पारः पृथुसेनस्तदात्मजः > पारस्य तनयो नीपस्तस्य पुत्रशतं त्वभूत ॥२४॥ ## Text > rucirāśva-sutaḥ pāraḥ > pṛthusenas tad-ātmajaḥ > pārasya tanayo nīpas > tasya putra-śataṁ tv abhūt ## Synonyms *rucirāśva-sutaḥ*—the son of Rucirāśva; *pāraḥ*—Pāra; *pṛthusenaḥ*—Pṛthusena; *tat*—his; *ātmajaḥ*—son; *pārasya*—from Pāra; *tanayaḥ*—a son; *nīpaḥ*—Nīpa; *tasya*—his; *putra-śatam*—one hundred sons; *tu*—indeed; *abhūt*—generated. ## Translation **The son of Rucirāśva was Pāra, and the sons of Pāra were Pṛthusena and Nīpa. Nīpa had one hundred sons.**