# SB 9.21.24
> रुचिराश्वसुतः पारः पृथुसेनस्तदात्मजः
> पारस्य तनयो नीपस्तस्य पुत्रशतं त्वभूत ॥२४॥
## Text
> rucirāśva-sutaḥ pāraḥ
> pṛthusenas tad-ātmajaḥ
> pārasya tanayo nīpas
> tasya putra-śataṁ tv abhūt
## Synonyms
*rucirāśva-sutaḥ*—the son of Rucirāśva; *pāraḥ*—Pāra; *pṛthusenaḥ*—Pṛthusena; *tat*—his; *ātmajaḥ*—son; *pārasya*—from Pāra; *tanayaḥ*—a son; *nīpaḥ*—Nīpa; *tasya*—his; *putra-śatam*—one hundred sons; *tu*—indeed; *abhūt*—generated.
## Translation
**The son of Rucirāśva was Pāra, and the sons of Pāra were Pṛthusena and Nīpa. Nīpa had one hundred sons.**