# SB 9.21.23
> तत्सुतो विशदस्तस्य स्येनजित्समजायत
> रुचिराश्वो दृढहनुः काश्यो वत्सश्च तत्सुताः ॥२३॥
## Text
> tat-suto viśadas tasya
> syenajit samajāyata
> rucirāśvo dṛḍhahanuḥ
> kāśyo vatsaś ca tat-sutāḥ
## Synonyms
*tat-sutaḥ*—the son of Jayadratha; *viśadaḥ*—Viśada; *tasya*—the son of Viśada; *syenajit*—Syenajit; *samajāyata*—was born; *rucirāśvaḥ*—Rucirāśva; *dṛḍhahanuḥ*—Dṛḍhahanu; *kāśyaḥ*—Kāśya; *vatsaḥ*—Vatsa; *ca*—also; *tat-sutāḥ*—sons of Syenajit.
## Translation
**The son of Jayadratha was Viśada, and his son was Syenajit. The sons of Syenajit were Rucirāśva, Dṛḍhahanu, Kāśya and Vatsa.**