# SB 9.21.23 ## Text > tat-suto viśadas tasya > syenajit samajāyata > rucirāśvo dṛḍhahanuḥ > kāśyo vatsaś ca tat-sutāḥ ## Synonyms *tat*-*sutaḥ*—the son of Jayadratha; *viśadaḥ*—Viśada; *tasya*—the son of Viśada; *syenajit*—Syenajit; *samajāyata*—was born; *rucirāśvaḥ*—Rucirāśva; *dṛḍhahanuḥ*—Dṛḍhahanu; *kāśyaḥ*—Kāśya; *vatsaḥ*—Vatsa; *ca*—also; *tat*-*sutāḥ*—sons of Syenajit. ## Translation **The son of Jayadratha was Viśada, and his son was Syenajit. The sons of Syenajit were Rucirāśva, Dṛḍhahanu, Kāśya and Vatsa.**