# SB 9.21.22 ## Text > ajamīḍhād bṛhadiṣus > tasya putro bṛhaddhanuḥ > bṛhatkāyas tatas tasya > putra āsīj jayadrathaḥ ## Synonyms *ajamīḍhāt*—from Ajamīḍha; *bṛhadiṣuḥ*—a son named Bṛhadiṣu; *tasya*—his; *putraḥ*—son; *bṛhaddhanuḥ*—Bṛhaddhanu; *bṛhatkāyaḥ*—Bṛhatkāya; *tataḥ*—thereafter; *tasya*—his; *putraḥ*—son; *āsīt*—was; *jayadrathaḥ*—Jayadratha. ## Translation **From Ajamīḍha came a son named Bṛhadiṣu, from Bṛhadiṣu came a son named Bṛhaddhanu, from Bṛhaddhanu a son named Bṛhatkāya, and from Bṛhatkāya a son named Jayadratha.**