# SB 9.20.7
> तस्य मेधातिथिस्तस्मात्प्रस्कन्नाद्या द्विजातयः
> पुत्रोऽभूत्सुमते रेभिर्दुष्मन्तस्तत्सुतो मतः ॥७॥
## Text
> tasya medhātithis tasmāt
> praskannādyā dvijātayaḥ
> putro 'bhūt sumate rebhir
> duṣmantas tat-suto mataḥ
## Synonyms
*tasya*—of him (Kaṇva); *medhātithiḥ*—a son named Medhātithi; *tasmāt*—from him (Medhātithi); *praskanna-ādyāḥ*—sons headed by Praskanna; *dvijātayaḥ*—all *brāhmaṇas*; *putraḥ*—a son; *abhūt*—there was; *sumateḥ*—from Sumati; *rebhiḥ*—Rebhi; *duṣmantaḥ*—Mahārāja Duṣmanta; *tat-sutaḥ*—the son of Rebhi; *mataḥ*—is well-known.
## Translation
**The son of Kaṇva was Medhātithi, whose sons, all brāhmaṇas, were headed by Praskanna. The son of Rantināva named Sumati had a son named Rebhi. Mahārāja Duṣmanta is well known as the son of Rebhi.**